Declension table of ?vigāḍhā

Deva

FeminineSingularDualPlural
Nominativevigāḍhā vigāḍhe vigāḍhāḥ
Vocativevigāḍhe vigāḍhe vigāḍhāḥ
Accusativevigāḍhām vigāḍhe vigāḍhāḥ
Instrumentalvigāḍhayā vigāḍhābhyām vigāḍhābhiḥ
Dativevigāḍhāyai vigāḍhābhyām vigāḍhābhyaḥ
Ablativevigāḍhāyāḥ vigāḍhābhyām vigāḍhābhyaḥ
Genitivevigāḍhāyāḥ vigāḍhayoḥ vigāḍhānām
Locativevigāḍhāyām vigāḍhayoḥ vigāḍhāsu

Adverb -vigāḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria