Declension table of vigāḍha

Deva

MasculineSingularDualPlural
Nominativevigāḍhaḥ vigāḍhau vigāḍhāḥ
Vocativevigāḍha vigāḍhau vigāḍhāḥ
Accusativevigāḍham vigāḍhau vigāḍhān
Instrumentalvigāḍhena vigāḍhābhyām vigāḍhaiḥ vigāḍhebhiḥ
Dativevigāḍhāya vigāḍhābhyām vigāḍhebhyaḥ
Ablativevigāḍhāt vigāḍhābhyām vigāḍhebhyaḥ
Genitivevigāḍhasya vigāḍhayoḥ vigāḍhānām
Locativevigāḍhe vigāḍhayoḥ vigāḍheṣu

Compound vigāḍha -

Adverb -vigāḍham -vigāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria