Declension table of ?vidyutvatī

Deva

FeminineSingularDualPlural
Nominativevidyutvatī vidyutvatyau vidyutvatyaḥ
Vocativevidyutvati vidyutvatyau vidyutvatyaḥ
Accusativevidyutvatīm vidyutvatyau vidyutvatīḥ
Instrumentalvidyutvatyā vidyutvatībhyām vidyutvatībhiḥ
Dativevidyutvatyai vidyutvatībhyām vidyutvatībhyaḥ
Ablativevidyutvatyāḥ vidyutvatībhyām vidyutvatībhyaḥ
Genitivevidyutvatyāḥ vidyutvatyoḥ vidyutvatīnām
Locativevidyutvatyām vidyutvatyoḥ vidyutvatīṣu

Compound vidyutvati - vidyutvatī -

Adverb -vidyutvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria