Declension table of vidyutvat

Deva

NeuterSingularDualPlural
Nominativevidyutvat vidyutvantī vidyutvatī vidyutvanti
Vocativevidyutvat vidyutvantī vidyutvatī vidyutvanti
Accusativevidyutvat vidyutvantī vidyutvatī vidyutvanti
Instrumentalvidyutvatā vidyutvadbhyām vidyutvadbhiḥ
Dativevidyutvate vidyutvadbhyām vidyutvadbhyaḥ
Ablativevidyutvataḥ vidyutvadbhyām vidyutvadbhyaḥ
Genitivevidyutvataḥ vidyutvatoḥ vidyutvatām
Locativevidyutvati vidyutvatoḥ vidyutvatsu

Adverb -vidyutvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria