सुबन्तावली ?विद्युन्महस्

Roma

पुमान्एकद्विबहु
प्रथमाविद्युन्महाः विद्युन्महसौ विद्युन्महसः
सम्बोधनम्विद्युन्महः विद्युन्महसौ विद्युन्महसः
द्वितीयाविद्युन्महसम् विद्युन्महसौ विद्युन्महसः
तृतीयाविद्युन्महसा विद्युन्महोभ्याम् विद्युन्महोभिः
चतुर्थीविद्युन्महसे विद्युन्महोभ्याम् विद्युन्महोभ्यः
पञ्चमीविद्युन्महसः विद्युन्महोभ्याम् विद्युन्महोभ्यः
षष्ठीविद्युन्महसः विद्युन्महसोः विद्युन्महसाम्
सप्तमीविद्युन्महसि विद्युन्महसोः विद्युन्महःसु

समास विद्युन्महस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria