सुबन्तावली ?विद्युन्माल

Roma

पुमान्एकद्विबहु
प्रथमाविद्युन्मालः विद्युन्मालौ विद्युन्मालाः
सम्बोधनम्विद्युन्माल विद्युन्मालौ विद्युन्मालाः
द्वितीयाविद्युन्मालम् विद्युन्मालौ विद्युन्मालान्
तृतीयाविद्युन्मालेन विद्युन्मालाभ्याम् विद्युन्मालैः विद्युन्मालेभिः
चतुर्थीविद्युन्मालाय विद्युन्मालाभ्याम् विद्युन्मालेभ्यः
पञ्चमीविद्युन्मालात् विद्युन्मालाभ्याम् विद्युन्मालेभ्यः
षष्ठीविद्युन्मालस्य विद्युन्मालयोः विद्युन्मालानाम्
सप्तमीविद्युन्माले विद्युन्मालयोः विद्युन्मालेषु

समास विद्युन्माल

अव्यय ॰विद्युन्मालम् ॰विद्युन्मालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria