Declension table of vidyullatā

Deva

FeminineSingularDualPlural
Nominativevidyullatā vidyullate vidyullatāḥ
Vocativevidyullate vidyullate vidyullatāḥ
Accusativevidyullatām vidyullate vidyullatāḥ
Instrumentalvidyullatayā vidyullatābhyām vidyullatābhiḥ
Dativevidyullatāyai vidyullatābhyām vidyullatābhyaḥ
Ablativevidyullatāyāḥ vidyullatābhyām vidyullatābhyaḥ
Genitivevidyullatāyāḥ vidyullatayoḥ vidyullatānām
Locativevidyullatāyām vidyullatayoḥ vidyullatāsu

Adverb -vidyullatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria