सुबन्तावली ?विद्युज्जिह्वा

Roma

स्त्रीएकद्विबहु
प्रथमाविद्युज्जिह्वा विद्युज्जिह्वे विद्युज्जिह्वाः
सम्बोधनम्विद्युज्जिह्वे विद्युज्जिह्वे विद्युज्जिह्वाः
द्वितीयाविद्युज्जिह्वाम् विद्युज्जिह्वे विद्युज्जिह्वाः
तृतीयाविद्युज्जिह्वया विद्युज्जिह्वाभ्याम् विद्युज्जिह्वाभिः
चतुर्थीविद्युज्जिह्वायै विद्युज्जिह्वाभ्याम् विद्युज्जिह्वाभ्यः
पञ्चमीविद्युज्जिह्वायाः विद्युज्जिह्वाभ्याम् विद्युज्जिह्वाभ्यः
षष्ठीविद्युज्जिह्वायाः विद्युज्जिह्वयोः विद्युज्जिह्वानाम्
सप्तमीविद्युज्जिह्वायाम् विद्युज्जिह्वयोः विद्युज्जिह्वासु

अव्यय ॰विद्युज्जिह्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria