सुबन्तावली ?विद्युज्जिह्व

Roma

पुमान्एकद्विबहु
प्रथमाविद्युज्जिह्वः विद्युज्जिह्वौ विद्युज्जिह्वाः
सम्बोधनम्विद्युज्जिह्व विद्युज्जिह्वौ विद्युज्जिह्वाः
द्वितीयाविद्युज्जिह्वम् विद्युज्जिह्वौ विद्युज्जिह्वान्
तृतीयाविद्युज्जिह्वेन विद्युज्जिह्वाभ्याम् विद्युज्जिह्वैः विद्युज्जिह्वेभिः
चतुर्थीविद्युज्जिह्वाय विद्युज्जिह्वाभ्याम् विद्युज्जिह्वेभ्यः
पञ्चमीविद्युज्जिह्वात् विद्युज्जिह्वाभ्याम् विद्युज्जिह्वेभ्यः
षष्ठीविद्युज्जिह्वस्य विद्युज्जिह्वयोः विद्युज्जिह्वानाम्
सप्तमीविद्युज्जिह्वे विद्युज्जिह्वयोः विद्युज्जिह्वेषु

समास विद्युज्जिह्व

अव्यय ॰विद्युज्जिह्वम् ॰विद्युज्जिह्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria