Declension table of vidyudvallī

Deva

FeminineSingularDualPlural
Nominativevidyudvallī vidyudvallyau vidyudvallyaḥ
Vocativevidyudvalli vidyudvallyau vidyudvallyaḥ
Accusativevidyudvallīm vidyudvallyau vidyudvallīḥ
Instrumentalvidyudvallyā vidyudvallībhyām vidyudvallībhiḥ
Dativevidyudvallyai vidyudvallībhyām vidyudvallībhyaḥ
Ablativevidyudvallyāḥ vidyudvallībhyām vidyudvallībhyaḥ
Genitivevidyudvallyāḥ vidyudvallyoḥ vidyudvallīnām
Locativevidyudvallyām vidyudvallyoḥ vidyudvallīṣu

Compound vidyudvalli - vidyudvallī -

Adverb -vidyudvalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria