Declension table of vidyucchikhā

Deva

FeminineSingularDualPlural
Nominativevidyucchikhā vidyucchikhe vidyucchikhāḥ
Vocativevidyucchikhe vidyucchikhe vidyucchikhāḥ
Accusativevidyucchikhām vidyucchikhe vidyucchikhāḥ
Instrumentalvidyucchikhayā vidyucchikhābhyām vidyucchikhābhiḥ
Dativevidyucchikhāyai vidyucchikhābhyām vidyucchikhābhyaḥ
Ablativevidyucchikhāyāḥ vidyucchikhābhyām vidyucchikhābhyaḥ
Genitivevidyucchikhāyāḥ vidyucchikhayoḥ vidyucchikhānām
Locativevidyucchikhāyām vidyucchikhayoḥ vidyucchikhāsu

Adverb -vidyucchikham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria