सुबन्तावली ?विद्योतयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाविद्योतयितव्यः विद्योतयितव्यौ विद्योतयितव्याः
सम्बोधनम्विद्योतयितव्य विद्योतयितव्यौ विद्योतयितव्याः
द्वितीयाविद्योतयितव्यम् विद्योतयितव्यौ विद्योतयितव्यान्
तृतीयाविद्योतयितव्येन विद्योतयितव्याभ्याम् विद्योतयितव्यैः विद्योतयितव्येभिः
चतुर्थीविद्योतयितव्याय विद्योतयितव्याभ्याम् विद्योतयितव्येभ्यः
पञ्चमीविद्योतयितव्यात् विद्योतयितव्याभ्याम् विद्योतयितव्येभ्यः
षष्ठीविद्योतयितव्यस्य विद्योतयितव्ययोः विद्योतयितव्यानाम्
सप्तमीविद्योतयितव्ये विद्योतयितव्ययोः विद्योतयितव्येषु

समास विद्योतयितव्य

अव्यय ॰विद्योतयितव्यम् ॰विद्योतयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria