Declension table of vidyota

Deva

NeuterSingularDualPlural
Nominativevidyotam vidyote vidyotāni
Vocativevidyota vidyote vidyotāni
Accusativevidyotam vidyote vidyotāni
Instrumentalvidyotena vidyotābhyām vidyotaiḥ
Dativevidyotāya vidyotābhyām vidyotebhyaḥ
Ablativevidyotāt vidyotābhyām vidyotebhyaḥ
Genitivevidyotasya vidyotayoḥ vidyotānām
Locativevidyote vidyotayoḥ vidyoteṣu

Compound vidyota -

Adverb -vidyotam -vidyotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria