Declension table of vidyamāna

Deva

MasculineSingularDualPlural
Nominativevidyamānaḥ vidyamānau vidyamānāḥ
Vocativevidyamāna vidyamānau vidyamānāḥ
Accusativevidyamānam vidyamānau vidyamānān
Instrumentalvidyamānena vidyamānābhyām vidyamānaiḥ vidyamānebhiḥ
Dativevidyamānāya vidyamānābhyām vidyamānebhyaḥ
Ablativevidyamānāt vidyamānābhyām vidyamānebhyaḥ
Genitivevidyamānasya vidyamānayoḥ vidyamānānām
Locativevidyamāne vidyamānayoḥ vidyamāneṣu

Compound vidyamāna -

Adverb -vidyamānam -vidyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria