सुबन्तावली ?विद्याविरुद्ध

Roma

पुमान्एकद्विबहु
प्रथमाविद्याविरुद्धः विद्याविरुद्धौ विद्याविरुद्धाः
सम्बोधनम्विद्याविरुद्ध विद्याविरुद्धौ विद्याविरुद्धाः
द्वितीयाविद्याविरुद्धम् विद्याविरुद्धौ विद्याविरुद्धान्
तृतीयाविद्याविरुद्धेन विद्याविरुद्धाभ्याम् विद्याविरुद्धैः विद्याविरुद्धेभिः
चतुर्थीविद्याविरुद्धाय विद्याविरुद्धाभ्याम् विद्याविरुद्धेभ्यः
पञ्चमीविद्याविरुद्धात् विद्याविरुद्धाभ्याम् विद्याविरुद्धेभ्यः
षष्ठीविद्याविरुद्धस्य विद्याविरुद्धयोः विद्याविरुद्धानाम्
सप्तमीविद्याविरुद्धे विद्याविरुद्धयोः विद्याविरुद्धेषु

समास विद्याविरुद्ध

अव्यय ॰विद्याविरुद्धम् ॰विद्याविरुद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria