Declension table of ?vidyāvatī

Deva

FeminineSingularDualPlural
Nominativevidyāvatī vidyāvatyau vidyāvatyaḥ
Vocativevidyāvati vidyāvatyau vidyāvatyaḥ
Accusativevidyāvatīm vidyāvatyau vidyāvatīḥ
Instrumentalvidyāvatyā vidyāvatībhyām vidyāvatībhiḥ
Dativevidyāvatyai vidyāvatībhyām vidyāvatībhyaḥ
Ablativevidyāvatyāḥ vidyāvatībhyām vidyāvatībhyaḥ
Genitivevidyāvatyāḥ vidyāvatyoḥ vidyāvatīnām
Locativevidyāvatyām vidyāvatyoḥ vidyāvatīṣu

Compound vidyāvati - vidyāvatī -

Adverb -vidyāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria