Declension table of vidyāvat

Deva

NeuterSingularDualPlural
Nominativevidyāvat vidyāvantī vidyāvatī vidyāvanti
Vocativevidyāvat vidyāvantī vidyāvatī vidyāvanti
Accusativevidyāvat vidyāvantī vidyāvatī vidyāvanti
Instrumentalvidyāvatā vidyāvadbhyām vidyāvadbhiḥ
Dativevidyāvate vidyāvadbhyām vidyāvadbhyaḥ
Ablativevidyāvataḥ vidyāvadbhyām vidyāvadbhyaḥ
Genitivevidyāvataḥ vidyāvatoḥ vidyāvatām
Locativevidyāvati vidyāvatoḥ vidyāvatsu

Adverb -vidyāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria