Declension table of vidyāvṛddha

Deva

NeuterSingularDualPlural
Nominativevidyāvṛddham vidyāvṛddhe vidyāvṛddhāni
Vocativevidyāvṛddha vidyāvṛddhe vidyāvṛddhāni
Accusativevidyāvṛddham vidyāvṛddhe vidyāvṛddhāni
Instrumentalvidyāvṛddhena vidyāvṛddhābhyām vidyāvṛddhaiḥ
Dativevidyāvṛddhāya vidyāvṛddhābhyām vidyāvṛddhebhyaḥ
Ablativevidyāvṛddhāt vidyāvṛddhābhyām vidyāvṛddhebhyaḥ
Genitivevidyāvṛddhasya vidyāvṛddhayoḥ vidyāvṛddhānām
Locativevidyāvṛddhe vidyāvṛddhayoḥ vidyāvṛddheṣu

Compound vidyāvṛddha -

Adverb -vidyāvṛddham -vidyāvṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria