Declension table of vidyāsthāna

Deva

NeuterSingularDualPlural
Nominativevidyāsthānam vidyāsthāne vidyāsthānāni
Vocativevidyāsthāna vidyāsthāne vidyāsthānāni
Accusativevidyāsthānam vidyāsthāne vidyāsthānāni
Instrumentalvidyāsthānena vidyāsthānābhyām vidyāsthānaiḥ
Dativevidyāsthānāya vidyāsthānābhyām vidyāsthānebhyaḥ
Ablativevidyāsthānāt vidyāsthānābhyām vidyāsthānebhyaḥ
Genitivevidyāsthānasya vidyāsthānayoḥ vidyāsthānānām
Locativevidyāsthāne vidyāsthānayoḥ vidyāsthāneṣu

Compound vidyāsthāna -

Adverb -vidyāsthānam -vidyāsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria