Declension table of vidyāsāgara

Deva

MasculineSingularDualPlural
Nominativevidyāsāgaraḥ vidyāsāgarau vidyāsāgarāḥ
Vocativevidyāsāgara vidyāsāgarau vidyāsāgarāḥ
Accusativevidyāsāgaram vidyāsāgarau vidyāsāgarān
Instrumentalvidyāsāgareṇa vidyāsāgarābhyām vidyāsāgaraiḥ vidyāsāgarebhiḥ
Dativevidyāsāgarāya vidyāsāgarābhyām vidyāsāgarebhyaḥ
Ablativevidyāsāgarāt vidyāsāgarābhyām vidyāsāgarebhyaḥ
Genitivevidyāsāgarasya vidyāsāgarayoḥ vidyāsāgarāṇām
Locativevidyāsāgare vidyāsāgarayoḥ vidyāsāgareṣu

Compound vidyāsāgara -

Adverb -vidyāsāgaram -vidyāsāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria