Declension table of ?vidyārthinī

Deva

FeminineSingularDualPlural
Nominativevidyārthinī vidyārthinyau vidyārthinyaḥ
Vocativevidyārthini vidyārthinyau vidyārthinyaḥ
Accusativevidyārthinīm vidyārthinyau vidyārthinīḥ
Instrumentalvidyārthinyā vidyārthinībhyām vidyārthinībhiḥ
Dativevidyārthinyai vidyārthinībhyām vidyārthinībhyaḥ
Ablativevidyārthinyāḥ vidyārthinībhyām vidyārthinībhyaḥ
Genitivevidyārthinyāḥ vidyārthinyoḥ vidyārthinīnām
Locativevidyārthinyām vidyārthinyoḥ vidyārthinīṣu

Compound vidyārthini - vidyārthinī -

Adverb -vidyārthini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria