Declension table of vidyārājñī

Deva

FeminineSingularDualPlural
Nominativevidyārājñī vidyārājñyau vidyārājñyaḥ
Vocativevidyārājñi vidyārājñyau vidyārājñyaḥ
Accusativevidyārājñīm vidyārājñyau vidyārājñīḥ
Instrumentalvidyārājñyā vidyārājñībhyām vidyārājñībhiḥ
Dativevidyārājñyai vidyārājñībhyām vidyārājñībhyaḥ
Ablativevidyārājñyāḥ vidyārājñībhyām vidyārājñībhyaḥ
Genitivevidyārājñyāḥ vidyārājñyoḥ vidyārājñīnām
Locativevidyārājñyām vidyārājñyoḥ vidyārājñīṣu

Compound vidyārājñi - vidyārājñī -

Adverb -vidyārājñi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria