Declension table of vidyāpravīṇa

Deva

NeuterSingularDualPlural
Nominativevidyāpravīṇam vidyāpravīṇe vidyāpravīṇāni
Vocativevidyāpravīṇa vidyāpravīṇe vidyāpravīṇāni
Accusativevidyāpravīṇam vidyāpravīṇe vidyāpravīṇāni
Instrumentalvidyāpravīṇena vidyāpravīṇābhyām vidyāpravīṇaiḥ
Dativevidyāpravīṇāya vidyāpravīṇābhyām vidyāpravīṇebhyaḥ
Ablativevidyāpravīṇāt vidyāpravīṇābhyām vidyāpravīṇebhyaḥ
Genitivevidyāpravīṇasya vidyāpravīṇayoḥ vidyāpravīṇānām
Locativevidyāpravīṇe vidyāpravīṇayoḥ vidyāpravīṇeṣu

Compound vidyāpravīṇa -

Adverb -vidyāpravīṇam -vidyāpravīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria