Declension table of vidyāpīṭha

Deva

NeuterSingularDualPlural
Nominativevidyāpīṭham vidyāpīṭhe vidyāpīṭhāni
Vocativevidyāpīṭha vidyāpīṭhe vidyāpīṭhāni
Accusativevidyāpīṭham vidyāpīṭhe vidyāpīṭhāni
Instrumentalvidyāpīṭhena vidyāpīṭhābhyām vidyāpīṭhaiḥ
Dativevidyāpīṭhāya vidyāpīṭhābhyām vidyāpīṭhebhyaḥ
Ablativevidyāpīṭhāt vidyāpīṭhābhyām vidyāpīṭhebhyaḥ
Genitivevidyāpīṭhasya vidyāpīṭhayoḥ vidyāpīṭhānām
Locativevidyāpīṭhe vidyāpīṭhayoḥ vidyāpīṭheṣu

Compound vidyāpīṭha -

Adverb -vidyāpīṭham -vidyāpīṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria