सुबन्तावली ?विद्यानुसेविन्

Roma

पुमान्एकद्विबहु
प्रथमाविद्यानुसेवी विद्यानुसेविनौ विद्यानुसेविनः
सम्बोधनम्विद्यानुसेविन् विद्यानुसेविनौ विद्यानुसेविनः
द्वितीयाविद्यानुसेविनम् विद्यानुसेविनौ विद्यानुसेविनः
तृतीयाविद्यानुसेविना विद्यानुसेविभ्याम् विद्यानुसेविभिः
चतुर्थीविद्यानुसेविने विद्यानुसेविभ्याम् विद्यानुसेविभ्यः
पञ्चमीविद्यानुसेविनः विद्यानुसेविभ्याम् विद्यानुसेविभ्यः
षष्ठीविद्यानुसेविनः विद्यानुसेविनोः विद्यानुसेविनाम्
सप्तमीविद्यानुसेविनि विद्यानुसेविनोः विद्यानुसेविषु

समास विद्यानुसेवि

अव्यय ॰विद्यानुसेवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria