सुबन्तावली ?विद्यानन्दनिबन्ध

Roma

पुमान्एकद्विबहु
प्रथमाविद्यानन्दनिबन्धः विद्यानन्दनिबन्धौ विद्यानन्दनिबन्धाः
सम्बोधनम्विद्यानन्दनिबन्ध विद्यानन्दनिबन्धौ विद्यानन्दनिबन्धाः
द्वितीयाविद्यानन्दनिबन्धम् विद्यानन्दनिबन्धौ विद्यानन्दनिबन्धान्
तृतीयाविद्यानन्दनिबन्धेन विद्यानन्दनिबन्धाभ्याम् विद्यानन्दनिबन्धैः विद्यानन्दनिबन्धेभिः
चतुर्थीविद्यानन्दनिबन्धाय विद्यानन्दनिबन्धाभ्याम् विद्यानन्दनिबन्धेभ्यः
पञ्चमीविद्यानन्दनिबन्धात् विद्यानन्दनिबन्धाभ्याम् विद्यानन्दनिबन्धेभ्यः
षष्ठीविद्यानन्दनिबन्धस्य विद्यानन्दनिबन्धयोः विद्यानन्दनिबन्धानाम्
सप्तमीविद्यानन्दनिबन्धे विद्यानन्दनिबन्धयोः विद्यानन्दनिबन्धेषु

समास विद्यानन्दनिबन्ध

अव्यय ॰विद्यानन्दनिबन्धम् ॰विद्यानन्दनिबन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria