Declension table of vidyānātha

Deva

MasculineSingularDualPlural
Nominativevidyānāthaḥ vidyānāthau vidyānāthāḥ
Vocativevidyānātha vidyānāthau vidyānāthāḥ
Accusativevidyānātham vidyānāthau vidyānāthān
Instrumentalvidyānāthena vidyānāthābhyām vidyānāthaiḥ vidyānāthebhiḥ
Dativevidyānāthāya vidyānāthābhyām vidyānāthebhyaḥ
Ablativevidyānāthāt vidyānāthābhyām vidyānāthebhyaḥ
Genitivevidyānāthasya vidyānāthayoḥ vidyānāthānām
Locativevidyānāthe vidyānāthayoḥ vidyānātheṣu

Compound vidyānātha -

Adverb -vidyānātham -vidyānāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria