Declension table of vidyākara

Deva

MasculineSingularDualPlural
Nominativevidyākaraḥ vidyākarau vidyākarāḥ
Vocativevidyākara vidyākarau vidyākarāḥ
Accusativevidyākaram vidyākarau vidyākarān
Instrumentalvidyākareṇa vidyākarābhyām vidyākaraiḥ vidyākarebhiḥ
Dativevidyākarāya vidyākarābhyām vidyākarebhyaḥ
Ablativevidyākarāt vidyākarābhyām vidyākarebhyaḥ
Genitivevidyākarasya vidyākarayoḥ vidyākarāṇām
Locativevidyākare vidyākarayoḥ vidyākareṣu

Compound vidyākara -

Adverb -vidyākaram -vidyākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria