Declension table of vidyādhikārin

Deva

MasculineSingularDualPlural
Nominativevidyādhikārī vidyādhikāriṇau vidyādhikāriṇaḥ
Vocativevidyādhikārin vidyādhikāriṇau vidyādhikāriṇaḥ
Accusativevidyādhikāriṇam vidyādhikāriṇau vidyādhikāriṇaḥ
Instrumentalvidyādhikāriṇā vidyādhikāribhyām vidyādhikāribhiḥ
Dativevidyādhikāriṇe vidyādhikāribhyām vidyādhikāribhyaḥ
Ablativevidyādhikāriṇaḥ vidyādhikāribhyām vidyādhikāribhyaḥ
Genitivevidyādhikāriṇaḥ vidyādhikāriṇoḥ vidyādhikāriṇām
Locativevidyādhikāriṇi vidyādhikāriṇoḥ vidyādhikāriṣu

Compound vidyādhikāri -

Adverb -vidyādhikāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria