Declension table of ?vidyādhikāriṇī

Deva

FeminineSingularDualPlural
Nominativevidyādhikāriṇī vidyādhikāriṇyau vidyādhikāriṇyaḥ
Vocativevidyādhikāriṇi vidyādhikāriṇyau vidyādhikāriṇyaḥ
Accusativevidyādhikāriṇīm vidyādhikāriṇyau vidyādhikāriṇīḥ
Instrumentalvidyādhikāriṇyā vidyādhikāriṇībhyām vidyādhikāriṇībhiḥ
Dativevidyādhikāriṇyai vidyādhikāriṇībhyām vidyādhikāriṇībhyaḥ
Ablativevidyādhikāriṇyāḥ vidyādhikāriṇībhyām vidyādhikāriṇībhyaḥ
Genitivevidyādhikāriṇyāḥ vidyādhikāriṇyoḥ vidyādhikāriṇīnām
Locativevidyādhikāriṇyām vidyādhikāriṇyoḥ vidyādhikāriṇīṣu

Compound vidyādhikāriṇi - vidyādhikāriṇī -

Adverb -vidyādhikāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria