सुबन्तावली ?विद्याधरेन्द्रत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाविद्याधरेन्द्रत्वम् विद्याधरेन्द्रत्वे विद्याधरेन्द्रत्वानि
सम्बोधनम्विद्याधरेन्द्रत्व विद्याधरेन्द्रत्वे विद्याधरेन्द्रत्वानि
द्वितीयाविद्याधरेन्द्रत्वम् विद्याधरेन्द्रत्वे विद्याधरेन्द्रत्वानि
तृतीयाविद्याधरेन्द्रत्वेन विद्याधरेन्द्रत्वाभ्याम् विद्याधरेन्द्रत्वैः
चतुर्थीविद्याधरेन्द्रत्वाय विद्याधरेन्द्रत्वाभ्याम् विद्याधरेन्द्रत्वेभ्यः
पञ्चमीविद्याधरेन्द्रत्वात् विद्याधरेन्द्रत्वाभ्याम् विद्याधरेन्द्रत्वेभ्यः
षष्ठीविद्याधरेन्द्रत्वस्य विद्याधरेन्द्रत्वयोः विद्याधरेन्द्रत्वानाम्
सप्तमीविद्याधरेन्द्रत्वे विद्याधरेन्द्रत्वयोः विद्याधरेन्द्रत्वेषु

समास विद्याधरेन्द्रत्व

अव्यय ॰विद्याधरेन्द्रत्वम् ॰विद्याधरेन्द्रत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria