सुबन्तावली ?विद्याधरेन्द्र

Roma

पुमान्एकद्विबहु
प्रथमाविद्याधरेन्द्रः विद्याधरेन्द्रौ विद्याधरेन्द्राः
सम्बोधनम्विद्याधरेन्द्र विद्याधरेन्द्रौ विद्याधरेन्द्राः
द्वितीयाविद्याधरेन्द्रम् विद्याधरेन्द्रौ विद्याधरेन्द्रान्
तृतीयाविद्याधरेन्द्रेण विद्याधरेन्द्राभ्याम् विद्याधरेन्द्रैः विद्याधरेन्द्रेभिः
चतुर्थीविद्याधरेन्द्राय विद्याधरेन्द्राभ्याम् विद्याधरेन्द्रेभ्यः
पञ्चमीविद्याधरेन्द्रात् विद्याधरेन्द्राभ्याम् विद्याधरेन्द्रेभ्यः
षष्ठीविद्याधरेन्द्रस्य विद्याधरेन्द्रयोः विद्याधरेन्द्राणाम्
सप्तमीविद्याधरेन्द्रे विद्याधरेन्द्रयोः विद्याधरेन्द्रेषु

समास विद्याधरेन्द्र

अव्यय ॰विद्याधरेन्द्रम् ॰विद्याधरेन्द्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria