सुबन्तावली ?विद्याधरचक्रवर्तिन्

Roma

पुमान्एकद्विबहु
प्रथमाविद्याधरचक्रवर्ती विद्याधरचक्रवर्तिनौ विद्याधरचक्रवर्तिनः
सम्बोधनम्विद्याधरचक्रवर्तिन् विद्याधरचक्रवर्तिनौ विद्याधरचक्रवर्तिनः
द्वितीयाविद्याधरचक्रवर्तिनम् विद्याधरचक्रवर्तिनौ विद्याधरचक्रवर्तिनः
तृतीयाविद्याधरचक्रवर्तिना विद्याधरचक्रवर्तिभ्याम् विद्याधरचक्रवर्तिभिः
चतुर्थीविद्याधरचक्रवर्तिने विद्याधरचक्रवर्तिभ्याम् विद्याधरचक्रवर्तिभ्यः
पञ्चमीविद्याधरचक्रवर्तिनः विद्याधरचक्रवर्तिभ्याम् विद्याधरचक्रवर्तिभ्यः
षष्ठीविद्याधरचक्रवर्तिनः विद्याधरचक्रवर्तिनोः विद्याधरचक्रवर्तिनाम्
सप्तमीविद्याधरचक्रवर्तिनि विद्याधरचक्रवर्तिनोः विद्याधरचक्रवर्तिषु

समास विद्याधरचक्रवर्ति

अव्यय ॰विद्याधरचक्रवर्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria