Declension table of vidyābhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativevidyābhūṣaṇam vidyābhūṣaṇe vidyābhūṣaṇāni
Vocativevidyābhūṣaṇa vidyābhūṣaṇe vidyābhūṣaṇāni
Accusativevidyābhūṣaṇam vidyābhūṣaṇe vidyābhūṣaṇāni
Instrumentalvidyābhūṣaṇena vidyābhūṣaṇābhyām vidyābhūṣaṇaiḥ
Dativevidyābhūṣaṇāya vidyābhūṣaṇābhyām vidyābhūṣaṇebhyaḥ
Ablativevidyābhūṣaṇāt vidyābhūṣaṇābhyām vidyābhūṣaṇebhyaḥ
Genitivevidyābhūṣaṇasya vidyābhūṣaṇayoḥ vidyābhūṣaṇānām
Locativevidyābhūṣaṇe vidyābhūṣaṇayoḥ vidyābhūṣaṇeṣu

Compound vidyābhūṣaṇa -

Adverb -vidyābhūṣaṇam -vidyābhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria