Declension table of vidyāṣaḍakṣarī

Deva

FeminineSingularDualPlural
Nominativevidyāṣaḍakṣarī vidyāṣaḍakṣaryau vidyāṣaḍakṣaryaḥ
Vocativevidyāṣaḍakṣari vidyāṣaḍakṣaryau vidyāṣaḍakṣaryaḥ
Accusativevidyāṣaḍakṣarīm vidyāṣaḍakṣaryau vidyāṣaḍakṣarīḥ
Instrumentalvidyāṣaḍakṣaryā vidyāṣaḍakṣarībhyām vidyāṣaḍakṣarībhiḥ
Dativevidyāṣaḍakṣaryai vidyāṣaḍakṣarībhyām vidyāṣaḍakṣarībhyaḥ
Ablativevidyāṣaḍakṣaryāḥ vidyāṣaḍakṣarībhyām vidyāṣaḍakṣarībhyaḥ
Genitivevidyāṣaḍakṣaryāḥ vidyāṣaḍakṣaryoḥ vidyāṣaḍakṣarīṇām
Locativevidyāṣaḍakṣaryām vidyāṣaḍakṣaryoḥ vidyāṣaḍakṣarīṣu

Compound vidyāṣaḍakṣari - vidyāṣaḍakṣarī -

Adverb -vidyāṣaḍakṣari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria