Declension table of ?vidviṣatī

Deva

FeminineSingularDualPlural
Nominativevidviṣatī vidviṣatyau vidviṣatyaḥ
Vocativevidviṣati vidviṣatyau vidviṣatyaḥ
Accusativevidviṣatīm vidviṣatyau vidviṣatīḥ
Instrumentalvidviṣatyā vidviṣatībhyām vidviṣatībhiḥ
Dativevidviṣatyai vidviṣatībhyām vidviṣatībhyaḥ
Ablativevidviṣatyāḥ vidviṣatībhyām vidviṣatībhyaḥ
Genitivevidviṣatyāḥ vidviṣatyoḥ vidviṣatīnām
Locativevidviṣatyām vidviṣatyoḥ vidviṣatīṣu

Compound vidviṣati - vidviṣatī -

Adverb -vidviṣati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria