Declension table of vidviṣat

Deva

NeuterSingularDualPlural
Nominativevidviṣat vidviṣantī vidviṣatī vidviṣanti
Vocativevidviṣat vidviṣantī vidviṣatī vidviṣanti
Accusativevidviṣat vidviṣantī vidviṣatī vidviṣanti
Instrumentalvidviṣatā vidviṣadbhyām vidviṣadbhiḥ
Dativevidviṣate vidviṣadbhyām vidviṣadbhyaḥ
Ablativevidviṣataḥ vidviṣadbhyām vidviṣadbhyaḥ
Genitivevidviṣataḥ vidviṣatoḥ vidviṣatām
Locativevidviṣati vidviṣatoḥ vidviṣatsu

Adverb -vidviṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria