Declension table of vidviṣat

Deva

MasculineSingularDualPlural
Nominativevidviṣan vidviṣantau vidviṣantaḥ
Vocativevidviṣan vidviṣantau vidviṣantaḥ
Accusativevidviṣantam vidviṣantau vidviṣataḥ
Instrumentalvidviṣatā vidviṣadbhyām vidviṣadbhiḥ
Dativevidviṣate vidviṣadbhyām vidviṣadbhyaḥ
Ablativevidviṣataḥ vidviṣadbhyām vidviṣadbhyaḥ
Genitivevidviṣataḥ vidviṣatoḥ vidviṣatām
Locativevidviṣati vidviṣatoḥ vidviṣatsu

Compound vidviṣat -

Adverb -vidviṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria