Declension table of vidvattva

Deva

NeuterSingularDualPlural
Nominativevidvattvam vidvattve vidvattvāni
Vocativevidvattva vidvattve vidvattvāni
Accusativevidvattvam vidvattve vidvattvāni
Instrumentalvidvattvena vidvattvābhyām vidvattvaiḥ
Dativevidvattvāya vidvattvābhyām vidvattvebhyaḥ
Ablativevidvattvāt vidvattvābhyām vidvattvebhyaḥ
Genitivevidvattvasya vidvattvayoḥ vidvattvānām
Locativevidvattve vidvattvayoḥ vidvattveṣu

Compound vidvattva -

Adverb -vidvattvam -vidvattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria