Declension table of ?vidvattarā

Deva

FeminineSingularDualPlural
Nominativevidvattarā vidvattare vidvattarāḥ
Vocativevidvattare vidvattare vidvattarāḥ
Accusativevidvattarām vidvattare vidvattarāḥ
Instrumentalvidvattarayā vidvattarābhyām vidvattarābhiḥ
Dativevidvattarāyai vidvattarābhyām vidvattarābhyaḥ
Ablativevidvattarāyāḥ vidvattarābhyām vidvattarābhyaḥ
Genitivevidvattarāyāḥ vidvattarayoḥ vidvattarāṇām
Locativevidvattarāyām vidvattarayoḥ vidvattarāsu

Adverb -vidvattaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria