Declension table of vidvattama

Deva

NeuterSingularDualPlural
Nominativevidvattamam vidvattame vidvattamāni
Vocativevidvattama vidvattame vidvattamāni
Accusativevidvattamam vidvattame vidvattamāni
Instrumentalvidvattamena vidvattamābhyām vidvattamaiḥ
Dativevidvattamāya vidvattamābhyām vidvattamebhyaḥ
Ablativevidvattamāt vidvattamābhyām vidvattamebhyaḥ
Genitivevidvattamasya vidvattamayoḥ vidvattamānām
Locativevidvattame vidvattamayoḥ vidvattameṣu

Compound vidvattama -

Adverb -vidvattamam -vidvattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria