Declension table of vidvatsabhā

Deva

FeminineSingularDualPlural
Nominativevidvatsabhā vidvatsabhe vidvatsabhāḥ
Vocativevidvatsabhe vidvatsabhe vidvatsabhāḥ
Accusativevidvatsabhām vidvatsabhe vidvatsabhāḥ
Instrumentalvidvatsabhayā vidvatsabhābhyām vidvatsabhābhiḥ
Dativevidvatsabhāyai vidvatsabhābhyām vidvatsabhābhyaḥ
Ablativevidvatsabhāyāḥ vidvatsabhābhyām vidvatsabhābhyaḥ
Genitivevidvatsabhāyāḥ vidvatsabhayoḥ vidvatsabhānām
Locativevidvatsabhāyām vidvatsabhayoḥ vidvatsabhāsu

Adverb -vidvatsabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria