Declension table of vidvatpriyatā

Deva

FeminineSingularDualPlural
Nominativevidvatpriyatā vidvatpriyate vidvatpriyatāḥ
Vocativevidvatpriyate vidvatpriyate vidvatpriyatāḥ
Accusativevidvatpriyatām vidvatpriyate vidvatpriyatāḥ
Instrumentalvidvatpriyatayā vidvatpriyatābhyām vidvatpriyatābhiḥ
Dativevidvatpriyatāyai vidvatpriyatābhyām vidvatpriyatābhyaḥ
Ablativevidvatpriyatāyāḥ vidvatpriyatābhyām vidvatpriyatābhyaḥ
Genitivevidvatpriyatāyāḥ vidvatpriyatayoḥ vidvatpriyatānām
Locativevidvatpriyatāyām vidvatpriyatayoḥ vidvatpriyatāsu

Adverb -vidvatpriyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria