Declension table of vidvatpravara

Deva

MasculineSingularDualPlural
Nominativevidvatpravaraḥ vidvatpravarau vidvatpravarāḥ
Vocativevidvatpravara vidvatpravarau vidvatpravarāḥ
Accusativevidvatpravaram vidvatpravarau vidvatpravarān
Instrumentalvidvatpravareṇa vidvatpravarābhyām vidvatpravaraiḥ vidvatpravarebhiḥ
Dativevidvatpravarāya vidvatpravarābhyām vidvatpravarebhyaḥ
Ablativevidvatpravarāt vidvatpravarābhyām vidvatpravarebhyaḥ
Genitivevidvatpravarasya vidvatpravarayoḥ vidvatpravarāṇām
Locativevidvatpravare vidvatpravarayoḥ vidvatpravareṣu

Compound vidvatpravara -

Adverb -vidvatpravaram -vidvatpravarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria