Declension table of vidvas

Deva

NeuterSingularDualPlural
Nominativevidvat viduṣī vidvāṃsi
Vocativevidvat viduṣī vidvāṃsi
Accusativevidvat viduṣī vidvāṃsi
Instrumentalviduṣā vidvadbhyām vidvadbhiḥ
Dativeviduṣe vidvadbhyām vidvadbhyaḥ
Ablativeviduṣaḥ vidvadbhyām vidvadbhyaḥ
Genitiveviduṣaḥ viduṣoḥ viduṣām
Locativeviduṣi viduṣoḥ vidvatsu

Compound vidvat -

Adverb -vidvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria