Declension table of vidvas

Deva

MasculineSingularDualPlural
Nominativevidvān vidvāṃsau vidvāṃsaḥ
Vocativevidvan vidvāṃsau vidvāṃsaḥ
Accusativevidvāṃsam vidvāṃsau viduṣaḥ
Instrumentalviduṣā vidvadbhyām vidvadbhiḥ
Dativeviduṣe vidvadbhyām vidvadbhyaḥ
Ablativeviduṣaḥ vidvadbhyām vidvadbhyaḥ
Genitiveviduṣaḥ viduṣoḥ viduṣām
Locativeviduṣi viduṣoḥ vidvatsu

Compound vidvat -

Adverb -vidvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria