सुबन्तावली ?विद्वद्विवाद

Roma

पुमान्एकद्विबहु
प्रथमाविद्वद्विवादः विद्वद्विवादौ विद्वद्विवादाः
सम्बोधनम्विद्वद्विवाद विद्वद्विवादौ विद्वद्विवादाः
द्वितीयाविद्वद्विवादम् विद्वद्विवादौ विद्वद्विवादान्
तृतीयाविद्वद्विवादेन विद्वद्विवादाभ्याम् विद्वद्विवादैः विद्वद्विवादेभिः
चतुर्थीविद्वद्विवादाय विद्वद्विवादाभ्याम् विद्वद्विवादेभ्यः
पञ्चमीविद्वद्विवादात् विद्वद्विवादाभ्याम् विद्वद्विवादेभ्यः
षष्ठीविद्वद्विवादस्य विद्वद्विवादयोः विद्वद्विवादानाम्
सप्तमीविद्वद्विवादे विद्वद्विवादयोः विद्वद्विवादेषु

समास विद्वद्विवाद

अव्यय ॰विद्वद्विवादम् ॰विद्वद्विवादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria