Declension table of vidvadgoṣṭhī

Deva

FeminineSingularDualPlural
Nominativevidvadgoṣṭhī vidvadgoṣṭhyau vidvadgoṣṭhyaḥ
Vocativevidvadgoṣṭhi vidvadgoṣṭhyau vidvadgoṣṭhyaḥ
Accusativevidvadgoṣṭhīm vidvadgoṣṭhyau vidvadgoṣṭhīḥ
Instrumentalvidvadgoṣṭhyā vidvadgoṣṭhībhyām vidvadgoṣṭhībhiḥ
Dativevidvadgoṣṭhyai vidvadgoṣṭhībhyām vidvadgoṣṭhībhyaḥ
Ablativevidvadgoṣṭhyāḥ vidvadgoṣṭhībhyām vidvadgoṣṭhībhyaḥ
Genitivevidvadgoṣṭhyāḥ vidvadgoṣṭhyoḥ vidvadgoṣṭhīnām
Locativevidvadgoṣṭhyām vidvadgoṣṭhyoḥ vidvadgoṣṭhīṣu

Compound vidvadgoṣṭhi - vidvadgoṣṭhī -

Adverb -vidvadgoṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria