Declension table of vidūratha

Deva

MasculineSingularDualPlural
Nominativevidūrathaḥ vidūrathau vidūrathāḥ
Vocativevidūratha vidūrathau vidūrathāḥ
Accusativevidūratham vidūrathau vidūrathān
Instrumentalvidūrathena vidūrathābhyām vidūrathaiḥ vidūrathebhiḥ
Dativevidūrathāya vidūrathābhyām vidūrathebhyaḥ
Ablativevidūrathāt vidūrathābhyām vidūrathebhyaḥ
Genitivevidūrathasya vidūrathayoḥ vidūrathānām
Locativevidūrathe vidūrathayoḥ vidūratheṣu

Compound vidūratha -

Adverb -vidūratham -vidūrathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria