Declension table of ?vidūṣikā

Deva

FeminineSingularDualPlural
Nominativevidūṣikā vidūṣike vidūṣikāḥ
Vocativevidūṣike vidūṣike vidūṣikāḥ
Accusativevidūṣikām vidūṣike vidūṣikāḥ
Instrumentalvidūṣikayā vidūṣikābhyām vidūṣikābhiḥ
Dativevidūṣikāyai vidūṣikābhyām vidūṣikābhyaḥ
Ablativevidūṣikāyāḥ vidūṣikābhyām vidūṣikābhyaḥ
Genitivevidūṣikāyāḥ vidūṣikayoḥ vidūṣikāṇām
Locativevidūṣikāyām vidūṣikayoḥ vidūṣikāsu

Adverb -vidūṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria